Śrīkoṣa
Chapter 27

Verse 27.553

अस्मिन् व्यक्तिमतः कुर्यात् साङ्कर्षणेन पौष्कर ।
बुद्धितत्त्वे तृतीयेन व्यञ्जयेन्मनसा सह ॥ ५५८ ॥