Śrīkoṣa
Chapter 27

Verse 27.555

सपिण्डीकरणं कुर्यादनिरुद्धादितः क्रमात् ।
चतुर्भिर्वासुदेवान्तैर्मन्त्रैर्मन्त्रविदां वर ॥ ५६० ॥