Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.557
Previous
Next
Original
तदिदानीं समासेन एकाग्रमवधारय ।
श्रोत्रादीनामिन्द्रियाणां तृप्तये (क्, ख्: याणां * * * क्ष्माधरम्; ग्, घ्: क्ष्माधराम्) क्ष्माधरं स्मृतम् ॥ ५६२ ॥
Previous Verse
Next Verse