Śrīkoṣa
Chapter 27

Verse 27.558

भूगादीनां ? (क्, ख्: भू * * * दिनाम्) नृसिंहं तु अस्मिन् शक्तौ खगासने ।
व्यक्तये ब्रह्मतत्त्वं तु बुद्धे समनसां ? हितम् ॥ ५६३ ॥