Śrīkoṣa
Chapter 4

Verse 4.94

गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितैः ।
छन्नं वितानकेनोर्ध्वे प्राकारं परिकल्पयेत् ॥ ९५ ॥