Śrīkoṣa
Chapter 27

Verse 27.561

पूर्वोक्तेन विधानेन ज्ञानध्यानान्वितेन च ।
दिव्येनानश्वरेणैव कर्मणानेकसाधनम् (ग्, घ्: साधुना) ॥ ५६६ ॥