Śrīkoṣa
Chapter 27

Verse 27.562

संविधानं द्वितीयं तत्प्रोक्तं संसूचितं मया ।
तन्मे स्फुटतरं कृस्वा गदतश्चावधारय ॥ ५६७ ॥