Śrīkoṣa
Chapter 27

Verse 27.563

सर्वं पूर्वोदितं कृत्वा विधानं साधने चरोः ।
प्रज्वाल्य पावकं कुर्यात् प्राग्वत्संस्कारसंस्कृतम् ॥ ५६८ ॥