Śrīkoṣa
Chapter 27

Verse 27.567

दत्त्वाथ चोपसंहृत्य विनिक्षिप्य जलान्तरे ।
कृत्वाथ सह मन्त्रेण आत्मसादसनं ? (ग्, घ्: आत्मसादादनम्) द्विज ॥ ५७२ ॥