Śrīkoṣa
Chapter 27

Verse 27.568

जलेऽखिलं समाहृत्य विनिक्षिप्यानलं विना ।
दशाहमेवं (क्, ख्: * * * निष्पाद्य) निष्पाद्य प्राग्वदेकादशेऽहनि ॥ ५७३ ॥