Śrīkoṣa
Chapter 27

Verse 27.569

श्राद्धं कुर्याद्विधानज्ञः पिण्डदानपुरस्सरम् ।
संवत्सरेऽथ निष्पन्ने पितृत्वापादनाय च ॥ ५७४ ॥