Śrīkoṣa
Chapter 27

Verse 27.570

ध्यानं समन्त्रं (ग्, घ्: समन्त्रं पूर्वोक्तं कञ्चदञ्चाधिकम्) पूर्वोक्तं * * * त्वाधिकं भवेत् ।
भास्वज्ज्वलनसङ्काशं समर्थैकत्वमागतम् (क्, ख्: समयैकत्वमागतम्) ॥ ५७५ ॥