Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.570
Previous
Next
Original
ध्यानं समन्त्रं (ग्, घ्: समन्त्रं पूर्वोक्तं कञ्चदञ्चाधिकम्) पूर्वोक्तं * * * त्वाधिकं भवेत् ।
भास्वज्ज्वलनसङ्काशं समर्थैकत्वमागतम् (क्, ख्: समयैकत्वमागतम्) ॥ ५७५ ॥
Previous Verse
Next Verse