Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.571
Previous
Next
Original
तदध्यक्षत्वभूतं (क्, ख्: * * * भूतं यत्) यन्मन्त्रमध्यात्मलक्षणम् ।
अधिभूतमथापन्नं पिण्डं (क्, ख्: पिण्डनि * * * मुखस्थितं यत्) निर्गत्य संस्मरेत् ॥ ५७६ ॥
Previous Verse
Next Verse