Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.572
Previous
Next
Original
तदूर्ध्वदेशे (क्, ख्: * * * हव्यपारम् * * *) नभसि व्यापारं सन्निरीक्षयेत् ।
एवमन्नात्पृथङ्नीते विप्रेते ? (ग्, घ्: विप्रेति कमलो) कमलोद्भव ॥ ५७७ ॥
Previous Verse
Next Verse