Śrīkoṣa
Chapter 27

Verse 27.575

तदन्नं पितृपिण्डे (क्, ख्: पिण्डे तु * * * नयेत्) तु तदूर्ध्वेऽथ स्थितं नयेत् ।
एवमेकत्वमापन्ने प्रेते (क्, ख्: प्रेतचित्प्रतिना; ग्, घ्: प्रेते चित्प्रतिरासह) चित्प्रतिना सह ॥ ५८० ॥