Śrīkoṣa
Chapter 27

Verse 27.579

किन्तु भोजनभूमौ तु द्विजप्तैरासनस्थितैः ।
वचनीयं हि चाक्षय्यं तिलमिश्रेण वारिणा ॥ ५८४ ॥