Śrīkoṣa
Chapter 27

Verse 27.581

आसृष्टे सति रागौ च ? यथा (क्, ख्: यथा स्मरति वै) स्फूरति वै हृदि ।
प्रत्ययावयवौ चैव * * * पौष्कर (ग्: प्रत्ययावयते चैव वनिद्वावाअपि) ॥ ५८६ ॥