Śrīkoṣa
Chapter 27

Verse 27.582

बल्यर्थं विहितं तेषा मन्नं (क्, ख्: मग्नं पिण्डे तु) पिण्डं तु सोदकम् ।
प्रेतक्रियाविधौ (ग्, घ्: प्रेतक्रिया यथा) चैव (क्, ख्: चैव स्वयं कालम्) स्वं स्वं काल कुलोचितं ॥ ५८७ ॥