Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.582
Previous
Next
Original
बल्यर्थं विहितं तेषा मन्नं (क्, ख्: मग्नं पिण्डे तु) पिण्डं तु सोदकम् ।
प्रेतक्रियाविधौ (ग्, घ्: प्रेतक्रिया यथा) चैव (क्, ख्: चैव स्वयं कालम्) स्वं स्वं काल कुलोचितं ॥ ५८७ ॥
Previous Verse
Next Verse