Śrīkoṣa
Chapter 27

Verse 27.583

चातुर्माननिषेधं च विहितं सूतकादिके ।
प्रतिषेधं गृहीतुर्वै आभूतादब्जसम्भव ॥ ५८८ ॥