Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.584
Previous
Next
Original
द्विजेन्द्राणां तु (क्, ख्: द्विजेन्द्राणां स * * * चातुरात्म्यैव) सान्येषां चातुरात्म्यैकयाजिनाम् ।
आराध्यानां प्रभवाच्च नास्तीति द्विजसत्तम ॥ ५८९ ॥
Previous Verse
Next Verse