Śrīkoṣa
Chapter 27

Verse 27.585

अत एवाधिकारं तु मृतके सूतके तु वा ।
प्रतिग्रहे प्रदाने च तत्कालं सङ्करं विना ॥ ५९० ॥