Śrīkoṣa
Chapter 27

Verse 27.586

सहजा प्रतिपत्तिर्वै इत्येषामरयाजिनाम् ।
भगवद्याजिनां (क्, ख्: द्याजिनश्चैव) चैव निस्सन्दिग्धा ? परस्परम् ॥ ५९१ ॥