Śrīkoṣa
Chapter 27

Verse 27.590

व्यवहारपदस्थं यद्विच्छिन्ना शस्त्र ? (ग्, घ्: शास्तु बुद्धिभिः) बन्धुभिः ।
स्वयमिच्छति (ग्, घ्: स्वयमिष्टमिवै कस्तु) वैकस्तु द्वादशाहाद्विजाखिलम् ॥ ५९५ ॥