Śrīkoṣa
Chapter 27

Verse 27.593

प्रातृट्काले तु वान्यत्र शरत्काले तु माधवे ।
यायादायतनं विष्णोः पुष्पधूपजनाकुलम् (क्: पुष्पजना; ख्: पुष्पभ्रमजना) ॥ ५९८ ॥