Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.594
Previous
Next
Original
कूलं नदनदीनां वा सान्वाद्यं सोदकं गिरेः ।
निरातङ्कमसन्कीर्णं (क्, ख्, ग्, घ्: निरातङ्कसमं कीर्ण्य श्वपाकरवरादिकैः) श्वपाकशबरादिकैः ॥ ५९९ ॥
Previous Verse
Next Verse