Śrīkoṣa
Chapter 27

Verse 27.595

तमासाद्य तपः कुर्याद्यागं च विधिपूर्वकम् ।
गणे (क्, ख्: गणेन नाग) च नागस्थाने च भूतानां च वनस्पतेः ॥ ६०० ॥