Śrīkoṣa
Chapter 27

Verse 27.596

क्षेत्रवासिमुखेनैव यथाशक्त्या सदक्षिणाम् ।
अपरेऽहनि वै कुर्यात्स्वमन्त्राराधनं तु वै ॥ ६०१ ॥