Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.599
Previous
Next
Original
सुकृतस्य (क्: * * * मन्यथा * * *; ख्: स्वे स्वे कृतस्य) च भोगार्थमन्यथा परमेश्वर ।
समुत्क्रान्तस्य (क्, ख्: स * * * कान्तस्य मे देहा * * *) मे देहात् स्थितं मारुतलक्षणम् ॥ ६०५ ॥
Previous Verse
Next Verse