Śrīkoṣa
Chapter 27

Verse 27.600

सदुःखायाभिलाषा च ? घनेन च समावृताः (ग्, घ्: समावृतम्) ।
जायते सम्भ्रमोपेता दीर्घ कालवदक्षया (ग्, घ्: कालवदाक्रिया) ॥ ६०६ ॥