Śrīkoṣa
Chapter 27

Verse 27.601

निष्क्रिया च तथा जन्तोर्वशा * * * स्य (ग्, घ्: वशानवशानकपुर) च ।
देहान्तरेण चाप्तेन शश्वत्कालान्तरेण वा ॥ ६०७ ॥