Śrīkoṣa
Chapter 27

Verse 27.607

एवमभ्यर्थयित्वाजं करमापूर्य वारिणा ।
कुर्यात्तच्छेषपूर्णं तु आसमाप्ति तु संयमम् ॥ ६१३ ॥