Śrīkoṣa
Chapter 4

Verse 4.99

प्रोच्छ्रितां च विशेषेण स्थलां दर्पणसन्निभाम् ।
सामान्या न (ख्: सामान्या तु) भवेद्येन मेदिनी मण्डपस्य तु ॥ १०० ॥