Śrīkoṣa
Chapter 27

Verse 27.611

स्वगृहं * * * स्वचैतन्यं ध्यायेत् (क्, ख्: ध्यायेत् * * *) सान्निध्यमागतम् ।
स्मरेदेकं च निष्पापं प्रणवेनाप्तकालवत् ॥ ६१७ ॥