Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.613
Previous
Next
Original
अस्थिसञ्चयमात्रं (क्, ख्: * * * कृत्वा) तु एवं कृत्वा यथाविधि ।
समाचरेत्ततः (ग्, घ्: स्रमाचरेन्नदीस्रानम्) स्नानं मान्त्रमब्जज तत्र वै ॥ ६१९ ॥
Previous Verse
Next Verse