Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.614
Previous
Next
Original
द्विजेन्द्रैः (क्, ख्: द्विजेन्द्रकृतदीक्षैस्तु) कृतदीक्षैस्तु ऋग्यजु स्सामसङ्गतैः (ग्, घ्: सामसम्भवैः) ।
प्रधानमन्त्रैरब्लिङ्गैरुपस्नातो (ग्, घ्: जपस्नातो) भवेदथ ॥ ६२० ॥
Previous Verse
Next Verse