Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.617
Previous
Next
Original
तप्तकाञ्चनवर्णाभमुक्तमूर्ति * * * * मेव वा ।
मुहूर्तार्धं (क्, ख्: मुहूर्तार्धममूर्त वा) मुहूर्तं वा जपन्नास्ते ह्यनन्यधीः ॥ ६२३ ॥
Previous Verse
Next Verse