Śrīkoṣa
Chapter 27

Verse 27.619

तत्वं (क्, ख्: * * * सम्भूतानां यथा) मानसमन्येभ्यस्सम्भूतानां यथाक्रमम् ।
न पुनस्सर्वशक्तेर्वै सम्भूतानां सुखानले (ग्, घ्: स्वखानवे सुखावने) ॥ ६२५ ॥