Śrīkoṣa
Chapter 27

Verse 27.621

सभक्ष्यं व्यञ्जनोपेतं विभोर्यागार्थमेव च ।
तर्पणार्थं हि वै वह्नेः पिण्डनिर्वापणाय च ॥ ६२७ ॥