Śrīkoṣa
Chapter 27

Verse 27.622

यथातिवाहिकं देहं द्वितीयं भूतविग्रहम् (ग्, घ्: भूतविग्रहे) ।
कर्मणा नाशमभ्येति दीक्षाद्येन च मोक्षिणाम् ॥ ६२८ ॥