Śrīkoṣa
Chapter 27

Verse 27.623

स्वयं (क्, ख्: * * * दिकेन यत्) सम्प्रति दत्वैवमादशाहादिकेन यत् ।
पुरस्तादुपकाराय कर्मणां देहमेति तत् ॥ ६२९ ॥