Śrīkoṣa
Chapter 27

Verse 27.624

शममायाति (क्, ख्: * * * शानाम्) वै नूनं मन्त्रेशानां प्रसादतः ।
पितृत्वापादनं तेन कर्मणा (क्, ख्: कर्मणा * * * लोचन; ग्, घ्: कर्मणाविमलोचन) विमलेन च ॥ ६३१ ॥