Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.627
Previous
Next
Original
कर्माधारं (क्: कर्म * * * वै भावि) हि वै भावि देहं श्राद्धच्छलेन तु ।
सन्धामीश्वरतत्त्वाङ्गैर्देहभावात् (क्, ख्: सन्धायति स्वतत्वांशैः) पृथक्स्थितैः ॥ ६३४ ॥
Previous Verse
Next Verse