Śrīkoṣa
Chapter 27

Verse 27.629

पूर्वोक्तेन विधानेन भक्त्या सश्रद्धया ततः ।
एकाहं बहवो विप्राः पञ्चकालपरायणाः ॥ ६३६ ॥