Śrīkoṣa
Chapter 27

Verse 27.635

नामसङ्कीर्तनं चैते प्रयान्ति (ग्, घ्: परियान्ति पराम्) परमां गतिम् ।
एकमुक्तं समुत्कृष्टमव्यापारं पराक्रमः ? ॥ ६४२ ॥