Śrīkoṣa
Chapter 27

Verse 27.639

भोजने फलमूलैस्तु भक्ष्यैरुच्चावचैस्तथा ।
पावनैर्विविधैः पानैर्लेह्यैः पेयैश्च चोष्यकैः ॥ ६४६ ॥