Śrīkoṣa
Chapter 1

Verse 1.29

तथैवायतनानां च आश्रमाणां महामुने ।
वेदगीतध्वनिभिस्तु हूयमाने हुताशने ॥ ३० ॥