Śrīkoṣa
Chapter 4

Verse 4.102

प्रोन्नतत्वं स्थलानां च मध्यमेषु गृहेषु च ।
चतुर्विंशत्यङ्गुलान्तमुच्छ्रायं षोडशाङ्गुलम् (लात्) ॥ १०३ ॥