Śrīkoṣa
Chapter 27

Verse 27.641

प्रीतिमभ्येति वै येन समूहं भगवन्मयम् ।
ज्ञात्वा वा व्यवसायं यद्देशकालबलाबलम् ॥ ६४८ ॥