Śrīkoṣa
Chapter 27

Verse 27.643

अनेकदिवसोत्थं (ग्, घ्: अनेनादिवसोत्थम्) तु सिद्धान्नेन विना द्विज ।
यथावदर्चनं कृत्वा पत्रपुष्पादिकैर्विभो ? ॥ ६५० ॥