Śrīkoṣa
Chapter 27

Verse 27.647

पित्रर्थं तु द्विजात्मार्थं ततो दद्यात्तिलोदकम् ।
एकमेव (क्, ख्: एवमेव * * * बहवस्तु) हि चै * * * * बहवस्तु वा ॥ ६५४ ॥